B 128-9 Durgābhaktitaraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 128/9
Title: Durgābhaktitaraṅgiṇī
Dimensions: 40 x 8 cm x 66 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7447
Remarks:
Reel No. B 128-9 Inventory No. 19845
Title Durgābhaktitaraṃgiṇī
Author King Dhīrasiṃha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 40.0 x 8.0 cm
Folios 66
Lines per Folio 5
Foliation figures in the left-hand margin of the verso
Date of Copying NS 771
Place of Deposit NAK
Accession No. 5/7447
Manuscript Features
MS is donated on the date of (NS) 1016 to the śaśidhararāja.
Excerpts
Beginning
❖ oṃ namaḥ śaṃbhave ||
abhivāṃchitasiddhyarthaṃ vandito yaḥ surair api |
sarvvavighnācchide tasmai gaṇādhipataye namaḥ
bhaktyā namrasurendramaulimukuṭe prāgbhāvatārasphuran
nmāṇikyadyutipuñjarañjitapadadvandvā(2)ravindaśriyaḥ |
devyās tat kṣaṇadaityadarpadalanā samvitprakṛṣṇā(!)mara
svārājyaṃ pra○tibhūtaviṣṇukaruṇāgambhīradṛk pātu vaḥ || (fol. 1v1–2)
End
ṛṣayo mānavā gāvo devamātara eva ca |
devayantrodravānāgādaityāścāpsarasāṃ gaṇāḥ |
astrāṇi sarvvaśāstrāṇi rā(5)jāno vāhanāni ca |
oṣadhāni ca ratnāni, kālasyāvayavāś ca ye |
saritaḥ sāgarā(!) śailās tīrthāni jaladā nadāḥ |
ete tvām abhiṣiṃcantu, sarvvakāmārthasiddhaye || || ❖ || (fol. 66r4–5)
Colophon
|| iti durggābhaktitaraṃgiṇyāṃ dvitīyaḥ prayoga(6)taraṃgaḥ || || samvat 771 jyeṣṭhaśukratrayodaśī svātinakṣatre parighayogaga (!) bṛhaspativāra (!) ||
thva kuhnu nhulacchayā balabhadrasiṃhana thva pustaka saṃpūrṇa yāṅā juroṃ || śubham astu || || iṣṭadevatā prasannam (!)astu || (fol. 66r5–6)
<<after the colophon date is written in second hand>>
⟪…⟫ samvat 1016 miti māghavadi 14 thva kuhnu lāvicchayā †rarasaāṃ ya† ju va śaṃkāṃtiparvvakālasa iyācheyā śrīśaśidhararājajujuyātaṃ dāna viyā
Microfilm Details
Reel No. B 128/9
Date of Filming 12-10-1971
Exposures 68
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-09-2007
Bibliography